B 327-2 Grahalāghava
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 327/2
Title: Grahalāghava
Dimensions: 25 x 10.3 cm x 80 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 3/471
Remarks:
Reel No. B 327-2 Inventory No. 39873
Title Grahalāghava – Siddhāntarahasyodāharaṇa
Remarks with the commentary Siddhāntarahasyodāharaṇa by Viśvanātha
Author Gaṇeśa / Viśvanātha
Subject Jyotiṣa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State incomplete
Size 25.0 x 10.0 cm
Folios 80+1=81
Lines per Folio 9–11
Foliation figures on the verso, in the upper left-hand margin under the marginal title gra.lā.u. and in the lower right-hand margin under the word rāmaḥ
Scribe Devīdatta Panta
Date of Copying SS 1899
Place of Deposit NAK
Accession No. 3/471
Manuscript Features
Root text is situated in middle of the folio and commentary is in below and above of it.
golagrāmanivāsino gurupadadvandvābjabhaktau rata (!)
syāsīt tatra divākarasya tanayḥ śrīviśvanāthāhvayaḥ ||
tenedaṇ grahalāghavasya gaṇitaṃ spaṣṭīkṛtaṃ tadbudhaiḥ
śocyaṃ śuddham idaṃ tadānugaṇakaiḥ svaṃte sadā dhāryatām || 1 ||
svasti śrī samvat 18|99 śake 17|64 kārtikaśukladvādaśyāṃ candre devidattena likhitaṃ śubham
...
abdhyaṅgābdamite śāke bāhulasya site harau (!)
devīdattena likhitaṃ grahalāghavasaṃjñitaḥ
Excerpts
«Beginning of the root text:»
svāṃgāṃśakenasahitā svagatau dhanarṇaṃ
kendre kulīramṛgaṣaḍbhagate sphuṭā sā || 7 ||(fol. 14r5)
«Beginning of the commentary:»
-rudrāhīdīnā8|42 ete khāvinavena2|18 guṇitā20|0 khes triku13 hṛtāḥ phalaṃ1|32 idaṃ makarādikendratvā(2)j jātaṃ sūryasya gatiphalaṃ ṛṇaṃ | (fol. 14r1-2)
«End of the root text:»
nandigrāma ihāparāṃtaviṣaye śiṣyādigītastutir
yo bhūt kauśikavaṃśajaḥ sakalasac chāstrārthavit keśavaḥ|
(6) sūnus tasya tadaṃghripadmabhajanāllabdhvāvabodhāṃśakaḥ
spaṣṭaṃ vṛttavicitram alpakaraṇaṃ caitad gaṇeśo karot || 5 || (fol. 92r5–6)
«End of the commentary:»
evaṃvidhaḥ keśavas tasya sūnur gaṇeśas tad aṃ(2)ghripadmabhajanāt taccaraṇakamalasevanāt kiṃcid avabodhāṃśakaṃ jñānalavaṃ labdhvā prāptvā (!) idaṃ karaṇaṃ spaṣṭaṃ spaṣṭā(3)rtham vṛttair nānā chaṃdobhir vicitraṃ arthena bahulaṃ ca etad akarot kṛtavān ityarthaḥ || 5 || (fol. 92v1–3)
«Colophon of the root text:»
iti gaṇeśadaivajñaviracite siddhāṃtarahasye dvabdhīndrālpe śakakāle 'hargaṇasādhanam || 16 || (fol. 92v4)
«Colophon of the commentary:»
iti śrīdaivajñavaryadivāka(5)rātmajaviśvanāthaviracitaṃ siddhāṃtarahasyodāharaṇaṃ samāptaṃ saṃmpūrṇaṃ śubham astu || ❁ || (fol. 92v3&5)
svasti śrīsamvat 18|99 śake 17|64 kārttika dvādaśyāṃ candre devidattapaṃtena likhitaṃ śubham (fol. 93r1)
Microfilm Details
Reel No. B 327/2
Date of Filming 21-07-1972
Exposures 84
Used Copy Kathmandu
Type of Film positive
Remarks text begins from fol. 14r on exp.3b
Catalogued by MS
Date 20-02-2007
Bibliography