B 327-2 Grahalāghava

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 327/2
Title: Grahalāghava
Dimensions: 25 x 10.3 cm x 80 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 3/471
Remarks:


Reel No. B 327-2 Inventory No. 39873

Title Grahalāghava – Siddhāntarahasyodāharaṇa

Remarks with the commentary Siddhāntarahasyodāharaṇa by Viśvanātha

Author Gaṇeśa / Viśvanātha

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 25.0 x 10.0 cm

Folios 80+1=81

Lines per Folio 9–11

Foliation figures on the verso, in the upper left-hand margin under the marginal title gra.lā.u. and in the lower right-hand margin under the word rāmaḥ

Scribe Devīdatta Panta

Date of Copying SS 1899

Place of Deposit NAK

Accession No. 3/471

Manuscript Features

Root text is situated in middle of the folio and commentary is in below and above of it.

golagrāmanivāsino gurupadadvandvābjabhaktau rata (!)

syāsīt tatra divākarasya tanayḥ śrīviśvanāthāhvayaḥ ||

tenedaṇ grahalāghavasya gaṇitaṃ spaṣṭīkṛtaṃ tadbudhaiḥ

śocyaṃ śuddham idaṃ tadānugaṇakaiḥ svaṃte sadā dhāryatām || 1 ||

svasti śrī samvat 18|99 śake 17|64 kārtikaśukladvādaśyāṃ candre devidattena likhitaṃ śubham

...

abdhyaṅgābdamite śāke bāhulasya site harau (!)

devīdattena likhitaṃ grahalāghavasaṃjñitaḥ

Excerpts

«Beginning of the root text:»

svāṃgāṃśakenasahitā svagatau dhanarṇaṃ

kendre kulīramṛgaṣaḍbhagate sphuṭā sā || 7 ||(fol. 14r5)

«Beginning of the commentary:»

-rudrāhīdīnā8|42 ete khāvinavena2|18 guṇitā20|0 khes triku13 hṛtāḥ phalaṃ1|32 idaṃ makarādikendratvā(2)j jātaṃ sūryasya gatiphalaṃ ṛṇaṃ | (fol. 14r1-2)

«End of the root text:»

nandigrāma ihāparāṃtaviṣaye śiṣyādigītastutir

yo bhūt kauśikavaṃśajaḥ sakalasac chāstrārthavit keśavaḥ|

(6) sūnus tasya tadaṃghripadmabhajanāllabdhvāvabodhāṃśakaḥ

spaṣṭaṃ vṛttavicitram alpakaraṇaṃ caitad gaṇeśo karot || 5 || (fol. 92r5–6)

«End of the commentary:»

evaṃvidhaḥ keśavas tasya sūnur gaṇeśas tad aṃ(2)ghripadmabhajanāt taccaraṇakamalasevanāt kiṃcid avabodhāṃśakaṃ jñānalavaṃ labdhvā prāptvā (!) idaṃ karaṇaṃ spaṣṭaṃ spaṣṭā(3)rtham vṛttair nānā chaṃdobhir vicitraṃ arthena bahulaṃ ca etad akarot kṛtavān ityarthaḥ || 5 || (fol. 92v1–3)

«Colophon of the root text:»

iti gaṇeśadaivajñaviracite siddhāṃtarahasye dvabdhīndrālpe śakakāle 'hargaṇasādhanam || 16 || (fol. 92v4)

«Colophon of the commentary:»

iti śrīdaivajñavaryadivāka(5)rātmajaviśvanāthaviracitaṃ siddhāṃtarahasyodāharaṇaṃ samāptaṃ saṃmpūrṇaṃ śubham astu || ❁ || (fol. 92v3&5)

svasti śrīsamvat 18|99 śake 17|64 kārttika dvādaśyāṃ candre devidattapaṃtena likhitaṃ śubham (fol. 93r1)

Microfilm Details

Reel No. B 327/2

Date of Filming 21-07-1972

Exposures 84

Used Copy Kathmandu

Type of Film positive

Remarks text begins from fol. 14r on exp.3b

Catalogued by MS

Date 20-02-2007

Bibliography